Declension table of ?varhayiṣyat

Deva

MasculineSingularDualPlural
Nominativevarhayiṣyan varhayiṣyantau varhayiṣyantaḥ
Vocativevarhayiṣyan varhayiṣyantau varhayiṣyantaḥ
Accusativevarhayiṣyantam varhayiṣyantau varhayiṣyataḥ
Instrumentalvarhayiṣyatā varhayiṣyadbhyām varhayiṣyadbhiḥ
Dativevarhayiṣyate varhayiṣyadbhyām varhayiṣyadbhyaḥ
Ablativevarhayiṣyataḥ varhayiṣyadbhyām varhayiṣyadbhyaḥ
Genitivevarhayiṣyataḥ varhayiṣyatoḥ varhayiṣyatām
Locativevarhayiṣyati varhayiṣyatoḥ varhayiṣyatsu

Compound varhayiṣyat -

Adverb -varhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria