Declension table of ?varhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevarhayiṣyantī varhayiṣyantyau varhayiṣyantyaḥ
Vocativevarhayiṣyanti varhayiṣyantyau varhayiṣyantyaḥ
Accusativevarhayiṣyantīm varhayiṣyantyau varhayiṣyantīḥ
Instrumentalvarhayiṣyantyā varhayiṣyantībhyām varhayiṣyantībhiḥ
Dativevarhayiṣyantyai varhayiṣyantībhyām varhayiṣyantībhyaḥ
Ablativevarhayiṣyantyāḥ varhayiṣyantībhyām varhayiṣyantībhyaḥ
Genitivevarhayiṣyantyāḥ varhayiṣyantyoḥ varhayiṣyantīnām
Locativevarhayiṣyantyām varhayiṣyantyoḥ varhayiṣyantīṣu

Compound varhayiṣyanti - varhayiṣyantī -

Adverb -varhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria