Declension table of ?varhayantī

Deva

FeminineSingularDualPlural
Nominativevarhayantī varhayantyau varhayantyaḥ
Vocativevarhayanti varhayantyau varhayantyaḥ
Accusativevarhayantīm varhayantyau varhayantīḥ
Instrumentalvarhayantyā varhayantībhyām varhayantībhiḥ
Dativevarhayantyai varhayantībhyām varhayantībhyaḥ
Ablativevarhayantyāḥ varhayantībhyām varhayantībhyaḥ
Genitivevarhayantyāḥ varhayantyoḥ varhayantīnām
Locativevarhayantyām varhayantyoḥ varhayantīṣu

Compound varhayanti - varhayantī -

Adverb -varhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria