Declension table of ?varhayamāṇā

Deva

FeminineSingularDualPlural
Nominativevarhayamāṇā varhayamāṇe varhayamāṇāḥ
Vocativevarhayamāṇe varhayamāṇe varhayamāṇāḥ
Accusativevarhayamāṇām varhayamāṇe varhayamāṇāḥ
Instrumentalvarhayamāṇayā varhayamāṇābhyām varhayamāṇābhiḥ
Dativevarhayamāṇāyai varhayamāṇābhyām varhayamāṇābhyaḥ
Ablativevarhayamāṇāyāḥ varhayamāṇābhyām varhayamāṇābhyaḥ
Genitivevarhayamāṇāyāḥ varhayamāṇayoḥ varhayamāṇānām
Locativevarhayamāṇāyām varhayamāṇayoḥ varhayamāṇāsu

Adverb -varhayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria