Declension table of ?varhayamāṇa

Deva

NeuterSingularDualPlural
Nominativevarhayamāṇam varhayamāṇe varhayamāṇāni
Vocativevarhayamāṇa varhayamāṇe varhayamāṇāni
Accusativevarhayamāṇam varhayamāṇe varhayamāṇāni
Instrumentalvarhayamāṇena varhayamāṇābhyām varhayamāṇaiḥ
Dativevarhayamāṇāya varhayamāṇābhyām varhayamāṇebhyaḥ
Ablativevarhayamāṇāt varhayamāṇābhyām varhayamāṇebhyaḥ
Genitivevarhayamāṇasya varhayamāṇayoḥ varhayamāṇānām
Locativevarhayamāṇe varhayamāṇayoḥ varhayamāṇeṣu

Compound varhayamāṇa -

Adverb -varhayamāṇam -varhayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria