Declension table of ?varhayamāṇa

Deva

MasculineSingularDualPlural
Nominativevarhayamāṇaḥ varhayamāṇau varhayamāṇāḥ
Vocativevarhayamāṇa varhayamāṇau varhayamāṇāḥ
Accusativevarhayamāṇam varhayamāṇau varhayamāṇān
Instrumentalvarhayamāṇena varhayamāṇābhyām varhayamāṇaiḥ varhayamāṇebhiḥ
Dativevarhayamāṇāya varhayamāṇābhyām varhayamāṇebhyaḥ
Ablativevarhayamāṇāt varhayamāṇābhyām varhayamāṇebhyaḥ
Genitivevarhayamāṇasya varhayamāṇayoḥ varhayamāṇānām
Locativevarhayamāṇe varhayamāṇayoḥ varhayamāṇeṣu

Compound varhayamāṇa -

Adverb -varhayamāṇam -varhayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria