Declension table of ?varhat

Deva

NeuterSingularDualPlural
Nominativevarhat varhantī varhatī varhanti
Vocativevarhat varhantī varhatī varhanti
Accusativevarhat varhantī varhatī varhanti
Instrumentalvarhatā varhadbhyām varhadbhiḥ
Dativevarhate varhadbhyām varhadbhyaḥ
Ablativevarhataḥ varhadbhyām varhadbhyaḥ
Genitivevarhataḥ varhatoḥ varhatām
Locativevarhati varhatoḥ varhatsu

Adverb -varhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria