Declension table of ?varhat

Deva

MasculineSingularDualPlural
Nominativevarhan varhantau varhantaḥ
Vocativevarhan varhantau varhantaḥ
Accusativevarhantam varhantau varhataḥ
Instrumentalvarhatā varhadbhyām varhadbhiḥ
Dativevarhate varhadbhyām varhadbhyaḥ
Ablativevarhataḥ varhadbhyām varhadbhyaḥ
Genitivevarhataḥ varhatoḥ varhatām
Locativevarhati varhatoḥ varhatsu

Compound varhat -

Adverb -varhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria