Declension table of ?varhantī

Deva

FeminineSingularDualPlural
Nominativevarhantī varhantyau varhantyaḥ
Vocativevarhanti varhantyau varhantyaḥ
Accusativevarhantīm varhantyau varhantīḥ
Instrumentalvarhantyā varhantībhyām varhantībhiḥ
Dativevarhantyai varhantībhyām varhantībhyaḥ
Ablativevarhantyāḥ varhantībhyām varhantībhyaḥ
Genitivevarhantyāḥ varhantyoḥ varhantīnām
Locativevarhantyām varhantyoḥ varhantīṣu

Compound varhanti - varhantī -

Adverb -varhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria