Declension table of ?varhamāṇa

Deva

NeuterSingularDualPlural
Nominativevarhamāṇam varhamāṇe varhamāṇāni
Vocativevarhamāṇa varhamāṇe varhamāṇāni
Accusativevarhamāṇam varhamāṇe varhamāṇāni
Instrumentalvarhamāṇena varhamāṇābhyām varhamāṇaiḥ
Dativevarhamāṇāya varhamāṇābhyām varhamāṇebhyaḥ
Ablativevarhamāṇāt varhamāṇābhyām varhamāṇebhyaḥ
Genitivevarhamāṇasya varhamāṇayoḥ varhamāṇānām
Locativevarhamāṇe varhamāṇayoḥ varhamāṇeṣu

Compound varhamāṇa -

Adverb -varhamāṇam -varhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria