Declension table of ?varhaṇīya

Deva

MasculineSingularDualPlural
Nominativevarhaṇīyaḥ varhaṇīyau varhaṇīyāḥ
Vocativevarhaṇīya varhaṇīyau varhaṇīyāḥ
Accusativevarhaṇīyam varhaṇīyau varhaṇīyān
Instrumentalvarhaṇīyena varhaṇīyābhyām varhaṇīyaiḥ varhaṇīyebhiḥ
Dativevarhaṇīyāya varhaṇīyābhyām varhaṇīyebhyaḥ
Ablativevarhaṇīyāt varhaṇīyābhyām varhaṇīyebhyaḥ
Genitivevarhaṇīyasya varhaṇīyayoḥ varhaṇīyānām
Locativevarhaṇīye varhaṇīyayoḥ varhaṇīyeṣu

Compound varhaṇīya -

Adverb -varhaṇīyam -varhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria