सुबन्तावली ?वर्गघनघात

Roma

पुमान्एकद्विबहु
प्रथमावर्गघनघातः वर्गघनघातौ वर्गघनघाताः
सम्बोधनम्वर्गघनघात वर्गघनघातौ वर्गघनघाताः
द्वितीयावर्गघनघातम् वर्गघनघातौ वर्गघनघातान्
तृतीयावर्गघनघातेन वर्गघनघाताभ्याम् वर्गघनघातैः वर्गघनघातेभिः
चतुर्थीवर्गघनघाताय वर्गघनघाताभ्याम् वर्गघनघातेभ्यः
पञ्चमीवर्गघनघातात् वर्गघनघाताभ्याम् वर्गघनघातेभ्यः
षष्ठीवर्गघनघातस्य वर्गघनघातयोः वर्गघनघातानाम्
सप्तमीवर्गघनघाते वर्गघनघातयोः वर्गघनघातेषु

समास वर्गघनघात

अव्यय ॰वर्गघनघातम् ॰वर्गघनघातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria