Declension table of ?vardhitavya

Deva

NeuterSingularDualPlural
Nominativevardhitavyam vardhitavye vardhitavyāni
Vocativevardhitavya vardhitavye vardhitavyāni
Accusativevardhitavyam vardhitavye vardhitavyāni
Instrumentalvardhitavyena vardhitavyābhyām vardhitavyaiḥ
Dativevardhitavyāya vardhitavyābhyām vardhitavyebhyaḥ
Ablativevardhitavyāt vardhitavyābhyām vardhitavyebhyaḥ
Genitivevardhitavyasya vardhitavyayoḥ vardhitavyānām
Locativevardhitavye vardhitavyayoḥ vardhitavyeṣu

Compound vardhitavya -

Adverb -vardhitavyam -vardhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria