Declension table of ?vardhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevardhiṣyamāṇam vardhiṣyamāṇe vardhiṣyamāṇāni
Vocativevardhiṣyamāṇa vardhiṣyamāṇe vardhiṣyamāṇāni
Accusativevardhiṣyamāṇam vardhiṣyamāṇe vardhiṣyamāṇāni
Instrumentalvardhiṣyamāṇena vardhiṣyamāṇābhyām vardhiṣyamāṇaiḥ
Dativevardhiṣyamāṇāya vardhiṣyamāṇābhyām vardhiṣyamāṇebhyaḥ
Ablativevardhiṣyamāṇāt vardhiṣyamāṇābhyām vardhiṣyamāṇebhyaḥ
Genitivevardhiṣyamāṇasya vardhiṣyamāṇayoḥ vardhiṣyamāṇānām
Locativevardhiṣyamāṇe vardhiṣyamāṇayoḥ vardhiṣyamāṇeṣu

Compound vardhiṣyamāṇa -

Adverb -vardhiṣyamāṇam -vardhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria