सुबन्तावली ?वर्धिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावर्धिष्यमाणः वर्धिष्यमाणौ वर्धिष्यमाणाः
सम्बोधनम्वर्धिष्यमाण वर्धिष्यमाणौ वर्धिष्यमाणाः
द्वितीयावर्धिष्यमाणम् वर्धिष्यमाणौ वर्धिष्यमाणान्
तृतीयावर्धिष्यमाणेन वर्धिष्यमाणाभ्याम् वर्धिष्यमाणैः वर्धिष्यमाणेभिः
चतुर्थीवर्धिष्यमाणाय वर्धिष्यमाणाभ्याम् वर्धिष्यमाणेभ्यः
पञ्चमीवर्धिष्यमाणात् वर्धिष्यमाणाभ्याम् वर्धिष्यमाणेभ्यः
षष्ठीवर्धिष्यमाणस्य वर्धिष्यमाणयोः वर्धिष्यमाणानाम्
सप्तमीवर्धिष्यमाणे वर्धिष्यमाणयोः वर्धिष्यमाणेषु

समास वर्धिष्यमाण

अव्यय ॰वर्धिष्यमाणम् ॰वर्धिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria