Declension table of ?vardhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevardhiṣyamāṇaḥ vardhiṣyamāṇau vardhiṣyamāṇāḥ
Vocativevardhiṣyamāṇa vardhiṣyamāṇau vardhiṣyamāṇāḥ
Accusativevardhiṣyamāṇam vardhiṣyamāṇau vardhiṣyamāṇān
Instrumentalvardhiṣyamāṇena vardhiṣyamāṇābhyām vardhiṣyamāṇaiḥ vardhiṣyamāṇebhiḥ
Dativevardhiṣyamāṇāya vardhiṣyamāṇābhyām vardhiṣyamāṇebhyaḥ
Ablativevardhiṣyamāṇāt vardhiṣyamāṇābhyām vardhiṣyamāṇebhyaḥ
Genitivevardhiṣyamāṇasya vardhiṣyamāṇayoḥ vardhiṣyamāṇānām
Locativevardhiṣyamāṇe vardhiṣyamāṇayoḥ vardhiṣyamāṇeṣu

Compound vardhiṣyamāṇa -

Adverb -vardhiṣyamāṇam -vardhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria