Declension table of vardhiṣṇu

Deva

MasculineSingularDualPlural
Nominativevardhiṣṇuḥ vardhiṣṇū vardhiṣṇavaḥ
Vocativevardhiṣṇo vardhiṣṇū vardhiṣṇavaḥ
Accusativevardhiṣṇum vardhiṣṇū vardhiṣṇūn
Instrumentalvardhiṣṇunā vardhiṣṇubhyām vardhiṣṇubhiḥ
Dativevardhiṣṇave vardhiṣṇubhyām vardhiṣṇubhyaḥ
Ablativevardhiṣṇoḥ vardhiṣṇubhyām vardhiṣṇubhyaḥ
Genitivevardhiṣṇoḥ vardhiṣṇvoḥ vardhiṣṇūnām
Locativevardhiṣṇau vardhiṣṇvoḥ vardhiṣṇuṣu

Compound vardhiṣṇu -

Adverb -vardhiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria