सुबन्तावली ?वर्धयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावर्धयिष्यमाणः वर्धयिष्यमाणौ वर्धयिष्यमाणाः
सम्बोधनम्वर्धयिष्यमाण वर्धयिष्यमाणौ वर्धयिष्यमाणाः
द्वितीयावर्धयिष्यमाणम् वर्धयिष्यमाणौ वर्धयिष्यमाणान्
तृतीयावर्धयिष्यमाणेन वर्धयिष्यमाणाभ्याम् वर्धयिष्यमाणैः वर्धयिष्यमाणेभिः
चतुर्थीवर्धयिष्यमाणाय वर्धयिष्यमाणाभ्याम् वर्धयिष्यमाणेभ्यः
पञ्चमीवर्धयिष्यमाणात् वर्धयिष्यमाणाभ्याम् वर्धयिष्यमाणेभ्यः
षष्ठीवर्धयिष्यमाणस्य वर्धयिष्यमाणयोः वर्धयिष्यमाणानाम्
सप्तमीवर्धयिष्यमाणे वर्धयिष्यमाणयोः वर्धयिष्यमाणेषु

समास वर्धयिष्यमाण

अव्यय ॰वर्धयिष्यमाणम् ॰वर्धयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria