सुबन्तावली ?वर्धमानस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमावर्धमानस्वामी वर्धमानस्वामिनौ वर्धमानस्वामिनः
सम्बोधनम्वर्धमानस्वामिन् वर्धमानस्वामिनौ वर्धमानस्वामिनः
द्वितीयावर्धमानस्वामिनम् वर्धमानस्वामिनौ वर्धमानस्वामिनः
तृतीयावर्धमानस्वामिना वर्धमानस्वामिभ्याम् वर्धमानस्वामिभिः
चतुर्थीवर्धमानस्वामिने वर्धमानस्वामिभ्याम् वर्धमानस्वामिभ्यः
पञ्चमीवर्धमानस्वामिनः वर्धमानस्वामिभ्याम् वर्धमानस्वामिभ्यः
षष्ठीवर्धमानस्वामिनः वर्धमानस्वामिनोः वर्धमानस्वामिनाम्
सप्तमीवर्धमानस्वामिनि वर्धमानस्वामिनोः वर्धमानस्वामिषु

समास वर्धमानस्वामि

अव्यय ॰वर्धमानस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria