सुबन्तावली ?वर्धमानमिश्र

Roma

पुमान्एकद्विबहु
प्रथमावर्धमानमिश्रः वर्धमानमिश्रौ वर्धमानमिश्राः
सम्बोधनम्वर्धमानमिश्र वर्धमानमिश्रौ वर्धमानमिश्राः
द्वितीयावर्धमानमिश्रम् वर्धमानमिश्रौ वर्धमानमिश्रान्
तृतीयावर्धमानमिश्रेण वर्धमानमिश्राभ्याम् वर्धमानमिश्रैः वर्धमानमिश्रेभिः
चतुर्थीवर्धमानमिश्राय वर्धमानमिश्राभ्याम् वर्धमानमिश्रेभ्यः
पञ्चमीवर्धमानमिश्रात् वर्धमानमिश्राभ्याम् वर्धमानमिश्रेभ्यः
षष्ठीवर्धमानमिश्रस्य वर्धमानमिश्रयोः वर्धमानमिश्राणाम्
सप्तमीवर्धमानमिश्रे वर्धमानमिश्रयोः वर्धमानमिश्रेषु

समास वर्धमानमिश्र

अव्यय ॰वर्धमानमिश्रम् ॰वर्धमानमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria