Declension table of vardhamāna

Deva

MasculineSingularDualPlural
Nominativevardhamānaḥ vardhamānau vardhamānāḥ
Vocativevardhamāna vardhamānau vardhamānāḥ
Accusativevardhamānam vardhamānau vardhamānān
Instrumentalvardhamānena vardhamānābhyām vardhamānaiḥ vardhamānebhiḥ
Dativevardhamānāya vardhamānābhyām vardhamānebhyaḥ
Ablativevardhamānāt vardhamānābhyām vardhamānebhyaḥ
Genitivevardhamānasya vardhamānayoḥ vardhamānānām
Locativevardhamāne vardhamānayoḥ vardhamāneṣu

Compound vardhamāna -

Adverb -vardhamānam -vardhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria