सुबन्तावली ?वरवारण

Roma

पुमान्एकद्विबहु
प्रथमावरवारणः वरवारणौ वरवारणाः
सम्बोधनम्वरवारण वरवारणौ वरवारणाः
द्वितीयावरवारणम् वरवारणौ वरवारणान्
तृतीयावरवारणेन वरवारणाभ्याम् वरवारणैः वरवारणेभिः
चतुर्थीवरवारणाय वरवारणाभ्याम् वरवारणेभ्यः
पञ्चमीवरवारणात् वरवारणाभ्याम् वरवारणेभ्यः
षष्ठीवरवारणस्य वरवारणयोः वरवारणानाम्
सप्तमीवरवारणे वरवारणयोः वरवारणेषु

समास वरवारण

अव्यय ॰वरवारणम् ॰वरवारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria