सुबन्तावली ?वरत्वच

Roma

पुमान्एकद्विबहु
प्रथमावरत्वचः वरत्वचौ वरत्वचाः
सम्बोधनम्वरत्वच वरत्वचौ वरत्वचाः
द्वितीयावरत्वचम् वरत्वचौ वरत्वचान्
तृतीयावरत्वचेन वरत्वचाभ्याम् वरत्वचैः वरत्वचेभिः
चतुर्थीवरत्वचाय वरत्वचाभ्याम् वरत्वचेभ्यः
पञ्चमीवरत्वचात् वरत्वचाभ्याम् वरत्वचेभ्यः
षष्ठीवरत्वचस्य वरत्वचयोः वरत्वचानाम्
सप्तमीवरत्वचे वरत्वचयोः वरत्वचेषु

समास वरत्वच

अव्यय ॰वरत्वचम् ॰वरत्वचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria