सुबन्तावली वरतनु

Roma

पुमान्एकद्विबहु
प्रथमावरतनुः वरतनू वरतनवः
सम्बोधनम्वरतनो वरतनू वरतनवः
द्वितीयावरतनुम् वरतनू वरतनून्
तृतीयावरतनुना वरतनुभ्याम् वरतनुभिः
चतुर्थीवरतनवे वरतनुभ्याम् वरतनुभ्यः
पञ्चमीवरतनोः वरतनुभ्याम् वरतनुभ्यः
षष्ठीवरतनोः वरतन्वोः वरतनूनाम्
सप्तमीवरतनौ वरतन्वोः वरतनुषु

समास वरतनु

अव्यय ॰वरतनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria