सुबन्तावली ?वरतमा

Roma

स्त्रीएकद्विबहु
प्रथमावरतमा वरतमे वरतमाः
सम्बोधनम्वरतमे वरतमे वरतमाः
द्वितीयावरतमाम् वरतमे वरतमाः
तृतीयावरतमया वरतमाभ्याम् वरतमाभिः
चतुर्थीवरतमायै वरतमाभ्याम् वरतमाभ्यः
पञ्चमीवरतमायाः वरतमाभ्याम् वरतमाभ्यः
षष्ठीवरतमायाः वरतमयोः वरतमानाम्
सप्तमीवरतमायाम् वरतमयोः वरतमासु

अव्यय ॰वरतमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria