Declension table of vararucivākya

Deva

NeuterSingularDualPlural
Nominativevararucivākyam vararucivākye vararucivākyāni
Vocativevararucivākya vararucivākye vararucivākyāni
Accusativevararucivākyam vararucivākye vararucivākyāni
Instrumentalvararucivākyena vararucivākyābhyām vararucivākyaiḥ
Dativevararucivākyāya vararucivākyābhyām vararucivākyebhyaḥ
Ablativevararucivākyāt vararucivākyābhyām vararucivākyebhyaḥ
Genitivevararucivākyasya vararucivākyayoḥ vararucivākyānām
Locativevararucivākye vararucivākyayoḥ vararucivākyeṣu

Compound vararucivākya -

Adverb -vararucivākyam -vararucivākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria