सुबन्तावली ?वरप्रदस्तव

Roma

पुमान्एकद्विबहु
प्रथमावरप्रदस्तवः वरप्रदस्तवौ वरप्रदस्तवाः
सम्बोधनम्वरप्रदस्तव वरप्रदस्तवौ वरप्रदस्तवाः
द्वितीयावरप्रदस्तवम् वरप्रदस्तवौ वरप्रदस्तवान्
तृतीयावरप्रदस्तवेन वरप्रदस्तवाभ्याम् वरप्रदस्तवैः वरप्रदस्तवेभिः
चतुर्थीवरप्रदस्तवाय वरप्रदस्तवाभ्याम् वरप्रदस्तवेभ्यः
पञ्चमीवरप्रदस्तवात् वरप्रदस्तवाभ्याम् वरप्रदस्तवेभ्यः
षष्ठीवरप्रदस्तवस्य वरप्रदस्तवयोः वरप्रदस्तवानाम्
सप्तमीवरप्रदस्तवे वरप्रदस्तवयोः वरप्रदस्तवेषु

समास वरप्रदस्तव

अव्यय ॰वरप्रदस्तवम् ॰वरप्रदस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria