सुबन्तावली ?वरफल

Roma

पुमान्एकद्विबहु
प्रथमावरफलः वरफलौ वरफलाः
सम्बोधनम्वरफल वरफलौ वरफलाः
द्वितीयावरफलम् वरफलौ वरफलान्
तृतीयावरफलेन वरफलाभ्याम् वरफलैः वरफलेभिः
चतुर्थीवरफलाय वरफलाभ्याम् वरफलेभ्यः
पञ्चमीवरफलात् वरफलाभ्याम् वरफलेभ्यः
षष्ठीवरफलस्य वरफलयोः वरफलानाम्
सप्तमीवरफले वरफलयोः वरफलेषु

समास वरफल

अव्यय ॰वरफलम् ॰वरफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria