सुबन्तावली ?वरघण्टी

Roma

स्त्रीएकद्विबहु
प्रथमावरघण्टी वरघण्ट्यौ वरघण्ट्यः
सम्बोधनम्वरघण्टि वरघण्ट्यौ वरघण्ट्यः
द्वितीयावरघण्टीम् वरघण्ट्यौ वरघण्टीः
तृतीयावरघण्ट्या वरघण्टीभ्याम् वरघण्टीभिः
चतुर्थीवरघण्ट्यै वरघण्टीभ्याम् वरघण्टीभ्यः
पञ्चमीवरघण्ट्याः वरघण्टीभ्याम् वरघण्टीभ्यः
षष्ठीवरघण्ट्याः वरघण्ट्योः वरघण्टीनाम्
सप्तमीवरघण्ट्याम् वरघण्ट्योः वरघण्टीषु

समास वरघण्टि वरघण्टी

अव्यय ॰वरघण्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria