सुबन्तावली ?वरधर्मिन्

Roma

पुमान्एकद्विबहु
प्रथमावरधर्मी वरधर्मिणौ वरधर्मिणः
सम्बोधनम्वरधर्मिन् वरधर्मिणौ वरधर्मिणः
द्वितीयावरधर्मिणम् वरधर्मिणौ वरधर्मिणः
तृतीयावरधर्मिणा वरधर्मिभ्याम् वरधर्मिभिः
चतुर्थीवरधर्मिणे वरधर्मिभ्याम् वरधर्मिभ्यः
पञ्चमीवरधर्मिणः वरधर्मिभ्याम् वरधर्मिभ्यः
षष्ठीवरधर्मिणः वरधर्मिणोः वरधर्मिणाम्
सप्तमीवरधर्मिणि वरधर्मिणोः वरधर्मिषु

समास वरधर्मि

अव्यय ॰वरधर्मि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria