सुबन्तावली ?वरदराजसुप्रभात

Roma

पुमान्एकद्विबहु
प्रथमावरदराजसुप्रभातः वरदराजसुप्रभातौ वरदराजसुप्रभाताः
सम्बोधनम्वरदराजसुप्रभात वरदराजसुप्रभातौ वरदराजसुप्रभाताः
द्वितीयावरदराजसुप्रभातम् वरदराजसुप्रभातौ वरदराजसुप्रभातान्
तृतीयावरदराजसुप्रभातेन वरदराजसुप्रभाताभ्याम् वरदराजसुप्रभातैः वरदराजसुप्रभातेभिः
चतुर्थीवरदराजसुप्रभाताय वरदराजसुप्रभाताभ्याम् वरदराजसुप्रभातेभ्यः
पञ्चमीवरदराजसुप्रभातात् वरदराजसुप्रभाताभ्याम् वरदराजसुप्रभातेभ्यः
षष्ठीवरदराजसुप्रभातस्य वरदराजसुप्रभातयोः वरदराजसुप्रभातानाम्
सप्तमीवरदराजसुप्रभाते वरदराजसुप्रभातयोः वरदराजसुप्रभातेषु

समास वरदराजसुप्रभात

अव्यय ॰वरदराजसुप्रभातम् ॰वरदराजसुप्रभातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria