सुबन्तावली ?वरदमूर्ति

Roma

पुमान्एकद्विबहु
प्रथमावरदमूर्तिः वरदमूर्ती वरदमूर्तयः
सम्बोधनम्वरदमूर्ते वरदमूर्ती वरदमूर्तयः
द्वितीयावरदमूर्तिम् वरदमूर्ती वरदमूर्तीन्
तृतीयावरदमूर्तिना वरदमूर्तिभ्याम् वरदमूर्तिभिः
चतुर्थीवरदमूर्तये वरदमूर्तिभ्याम् वरदमूर्तिभ्यः
पञ्चमीवरदमूर्तेः वरदमूर्तिभ्याम् वरदमूर्तिभ्यः
षष्ठीवरदमूर्तेः वरदमूर्त्योः वरदमूर्तीनाम्
सप्तमीवरदमूर्तौ वरदमूर्त्योः वरदमूर्तिषु

समास वरदमूर्ति

अव्यय ॰वरदमूर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria