सुबन्तावली ?वरदानमय

Roma

नपुंसकम्एकद्विबहु
प्रथमावरदानमयम् वरदानमये वरदानमयानि
सम्बोधनम्वरदानमय वरदानमये वरदानमयानि
द्वितीयावरदानमयम् वरदानमये वरदानमयानि
तृतीयावरदानमयेन वरदानमयाभ्याम् वरदानमयैः
चतुर्थीवरदानमयाय वरदानमयाभ्याम् वरदानमयेभ्यः
पञ्चमीवरदानमयात् वरदानमयाभ्याम् वरदानमयेभ्यः
षष्ठीवरदानमयस्य वरदानमययोः वरदानमयानाम्
सप्तमीवरदानमये वरदानमययोः वरदानमयेषु

समास वरदानमय

अव्यय ॰वरदानमयम् ॰वरदानमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria