सुबन्तावली ?वरचन्दन

Roma

नपुंसकम्एकद्विबहु
प्रथमावरचन्दनम् वरचन्दने वरचन्दनानि
सम्बोधनम्वरचन्दन वरचन्दने वरचन्दनानि
द्वितीयावरचन्दनम् वरचन्दने वरचन्दनानि
तृतीयावरचन्दनेन वरचन्दनाभ्याम् वरचन्दनैः
चतुर्थीवरचन्दनाय वरचन्दनाभ्याम् वरचन्दनेभ्यः
पञ्चमीवरचन्दनात् वरचन्दनाभ्याम् वरचन्दनेभ्यः
षष्ठीवरचन्दनस्य वरचन्दनयोः वरचन्दनानाम्
सप्तमीवरचन्दने वरचन्दनयोः वरचन्दनेषु

समास वरचन्दन

अव्यय ॰वरचन्दनम् ॰वरचन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria