सुबन्तावली ?वराकाङ्क्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमावराकाङ्क्षिणी वराकाङ्क्षिण्यौ वराकाङ्क्षिण्यः
सम्बोधनम्वराकाङ्क्षिणि वराकाङ्क्षिण्यौ वराकाङ्क्षिण्यः
द्वितीयावराकाङ्क्षिणीम् वराकाङ्क्षिण्यौ वराकाङ्क्षिणीः
तृतीयावराकाङ्क्षिण्या वराकाङ्क्षिणीभ्याम् वराकाङ्क्षिणीभिः
चतुर्थीवराकाङ्क्षिण्यै वराकाङ्क्षिणीभ्याम् वराकाङ्क्षिणीभ्यः
पञ्चमीवराकाङ्क्षिण्याः वराकाङ्क्षिणीभ्याम् वराकाङ्क्षिणीभ्यः
षष्ठीवराकाङ्क्षिण्याः वराकाङ्क्षिण्योः वराकाङ्क्षिणीनाम्
सप्तमीवराकाङ्क्षिण्याम् वराकाङ्क्षिण्योः वराकाङ्क्षिणीषु

समास वराकाङ्क्षिणि वराकाङ्क्षिणी

अव्यय ॰वराकाङ्क्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria