सुबन्तावली ?वराहवध्री

Roma

स्त्रीएकद्विबहु
प्रथमावराहवध्री वराहवध्र्यौ वराहवध्र्यः
सम्बोधनम्वराहवध्रि वराहवध्र्यौ वराहवध्र्यः
द्वितीयावराहवध्रीम् वराहवध्र्यौ वराहवध्रीः
तृतीयावराहवध्र्या वराहवध्रीभ्याम् वराहवध्रीभिः
चतुर्थीवराहवध्र्यै वराहवध्रीभ्याम् वराहवध्रीभ्यः
पञ्चमीवराहवध्र्याः वराहवध्रीभ्याम् वराहवध्रीभ्यः
षष्ठीवराहवध्र्याः वराहवध्र्योः वराहवध्रीणाम्
सप्तमीवराहवध्र्याम् वराहवध्र्योः वराहवध्रीषु

समास वराहवध्रि वराहवध्री

अव्यय ॰वराहवध्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria