Declension table of ?varāhakalpa

Deva

MasculineSingularDualPlural
Nominativevarāhakalpaḥ varāhakalpau varāhakalpāḥ
Vocativevarāhakalpa varāhakalpau varāhakalpāḥ
Accusativevarāhakalpam varāhakalpau varāhakalpān
Instrumentalvarāhakalpena varāhakalpābhyām varāhakalpaiḥ varāhakalpebhiḥ
Dativevarāhakalpāya varāhakalpābhyām varāhakalpebhyaḥ
Ablativevarāhakalpāt varāhakalpābhyām varāhakalpebhyaḥ
Genitivevarāhakalpasya varāhakalpayoḥ varāhakalpānām
Locativevarāhakalpe varāhakalpayoḥ varāhakalpeṣu

Compound varāhakalpa -

Adverb -varāhakalpam -varāhakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria