सुबन्तावली ?वरणक

Roma

नपुंसकम्एकद्विबहु
प्रथमावरणकम् वरणके वरणकानि
सम्बोधनम्वरणक वरणके वरणकानि
द्वितीयावरणकम् वरणके वरणकानि
तृतीयावरणकेन वरणकाभ्याम् वरणकैः
चतुर्थीवरणकाय वरणकाभ्याम् वरणकेभ्यः
पञ्चमीवरणकात् वरणकाभ्याम् वरणकेभ्यः
षष्ठीवरणकस्य वरणकयोः वरणकानाम्
सप्तमीवरणके वरणकयोः वरणकेषु

समास वरणक

अव्यय ॰वरणकम् ॰वरणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria