Declension table of ?varṣitavatī

Deva

FeminineSingularDualPlural
Nominativevarṣitavatī varṣitavatyau varṣitavatyaḥ
Vocativevarṣitavati varṣitavatyau varṣitavatyaḥ
Accusativevarṣitavatīm varṣitavatyau varṣitavatīḥ
Instrumentalvarṣitavatyā varṣitavatībhyām varṣitavatībhiḥ
Dativevarṣitavatyai varṣitavatībhyām varṣitavatībhyaḥ
Ablativevarṣitavatyāḥ varṣitavatībhyām varṣitavatībhyaḥ
Genitivevarṣitavatyāḥ varṣitavatyoḥ varṣitavatīnām
Locativevarṣitavatyām varṣitavatyoḥ varṣitavatīṣu

Compound varṣitavati - varṣitavatī -

Adverb -varṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria