सुबन्तावली ?वर्षिष्ठक्षत्र

Roma

पुमान्एकद्विबहु
प्रथमावर्षिष्ठक्षत्रः वर्षिष्ठक्षत्रौ वर्षिष्ठक्षत्राः
सम्बोधनम्वर्षिष्ठक्षत्र वर्षिष्ठक्षत्रौ वर्षिष्ठक्षत्राः
द्वितीयावर्षिष्ठक्षत्रम् वर्षिष्ठक्षत्रौ वर्षिष्ठक्षत्रान्
तृतीयावर्षिष्ठक्षत्रेण वर्षिष्ठक्षत्राभ्याम् वर्षिष्ठक्षत्रैः वर्षिष्ठक्षत्रेभिः
चतुर्थीवर्षिष्ठक्षत्राय वर्षिष्ठक्षत्राभ्याम् वर्षिष्ठक्षत्रेभ्यः
पञ्चमीवर्षिष्ठक्षत्रात् वर्षिष्ठक्षत्राभ्याम् वर्षिष्ठक्षत्रेभ्यः
षष्ठीवर्षिष्ठक्षत्रस्य वर्षिष्ठक्षत्रयोः वर्षिष्ठक्षत्राणाम्
सप्तमीवर्षिष्ठक्षत्रे वर्षिष्ठक्षत्रयोः वर्षिष्ठक्षत्रेषु

समास वर्षिष्ठक्षत्र

अव्यय ॰वर्षिष्ठक्षत्रम् ॰वर्षिष्ठक्षत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria