सुबन्तावली ?वर्षसहस्रिक

Roma

पुमान्एकद्विबहु
प्रथमावर्षसहस्रिकः वर्षसहस्रिकौ वर्षसहस्रिकाः
सम्बोधनम्वर्षसहस्रिक वर्षसहस्रिकौ वर्षसहस्रिकाः
द्वितीयावर्षसहस्रिकम् वर्षसहस्रिकौ वर्षसहस्रिकान्
तृतीयावर्षसहस्रिकेण वर्षसहस्रिकाभ्याम् वर्षसहस्रिकैः वर्षसहस्रिकेभिः
चतुर्थीवर्षसहस्रिकाय वर्षसहस्रिकाभ्याम् वर्षसहस्रिकेभ्यः
पञ्चमीवर्षसहस्रिकात् वर्षसहस्रिकाभ्याम् वर्षसहस्रिकेभ्यः
षष्ठीवर्षसहस्रिकस्य वर्षसहस्रिकयोः वर्षसहस्रिकाणाम्
सप्तमीवर्षसहस्रिके वर्षसहस्रिकयोः वर्षसहस्रिकेषु

समास वर्षसहस्रिक

अव्यय ॰वर्षसहस्रिकम् ॰वर्षसहस्रिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria