सुबन्तावली ?वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवत्

Roma

पुमान्एकद्विबहु
प्रथमावर्षर्तुमासपक्षाहोवेलादेशप्रदेशवान् वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवन्तौ वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवन्तः
सम्बोधनम्वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवन् वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवन्तौ वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवन्तः
द्वितीयावर्षर्तुमासपक्षाहोवेलादेशप्रदेशवन्तम् वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवन्तौ वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवतः
तृतीयावर्षर्तुमासपक्षाहोवेलादेशप्रदेशवता वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवद्भ्याम् वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवद्भिः
चतुर्थीवर्षर्तुमासपक्षाहोवेलादेशप्रदेशवते वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवद्भ्याम् वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवद्भ्यः
पञ्चमीवर्षर्तुमासपक्षाहोवेलादेशप्रदेशवतः वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवद्भ्याम् वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवद्भ्यः
षष्ठीवर्षर्तुमासपक्षाहोवेलादेशप्रदेशवतः वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवतोः वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवताम्
सप्तमीवर्षर्तुमासपक्षाहोवेलादेशप्रदेशवति वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवतोः वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवत्सु

समास वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवत्

अव्यय ॰वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria