सुबन्तावली ?वर्षारात्रि

Roma

स्त्रीएकद्विबहु
प्रथमावर्षारात्रिः वर्षारात्री वर्षारात्रयः
सम्बोधनम्वर्षारात्रे वर्षारात्री वर्षारात्रयः
द्वितीयावर्षारात्रिम् वर्षारात्री वर्षारात्रीः
तृतीयावर्षारात्र्या वर्षारात्रिभ्याम् वर्षारात्रिभिः
चतुर्थीवर्षारात्र्यै वर्षारात्रये वर्षारात्रिभ्याम् वर्षारात्रिभ्यः
पञ्चमीवर्षारात्र्याः वर्षारात्रेः वर्षारात्रिभ्याम् वर्षारात्रिभ्यः
षष्ठीवर्षारात्र्याः वर्षारात्रेः वर्षारात्र्योः वर्षारात्रीणाम्
सप्तमीवर्षारात्र्याम् वर्षारात्रौ वर्षारात्र्योः वर्षारात्रिषु

समास वर्षारात्रि

अव्यय ॰वर्षारात्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria