सुबन्तावली ?वर्णोद्धृति

Roma

स्त्रीएकद्विबहु
प्रथमावर्णोद्धृतिः वर्णोद्धृती वर्णोद्धृतयः
सम्बोधनम्वर्णोद्धृते वर्णोद्धृती वर्णोद्धृतयः
द्वितीयावर्णोद्धृतिम् वर्णोद्धृती वर्णोद्धृतीः
तृतीयावर्णोद्धृत्या वर्णोद्धृतिभ्याम् वर्णोद्धृतिभिः
चतुर्थीवर्णोद्धृत्यै वर्णोद्धृतये वर्णोद्धृतिभ्याम् वर्णोद्धृतिभ्यः
पञ्चमीवर्णोद्धृत्याः वर्णोद्धृतेः वर्णोद्धृतिभ्याम् वर्णोद्धृतिभ्यः
षष्ठीवर्णोद्धृत्याः वर्णोद्धृतेः वर्णोद्धृत्योः वर्णोद्धृतीनाम्
सप्तमीवर्णोद्धृत्याम् वर्णोद्धृतौ वर्णोद्धृत्योः वर्णोद्धृतिषु

समास वर्णोद्धृति

अव्यय ॰वर्णोद्धृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria