Declension table of ?varṇitavatī

Deva

FeminineSingularDualPlural
Nominativevarṇitavatī varṇitavatyau varṇitavatyaḥ
Vocativevarṇitavati varṇitavatyau varṇitavatyaḥ
Accusativevarṇitavatīm varṇitavatyau varṇitavatīḥ
Instrumentalvarṇitavatyā varṇitavatībhyām varṇitavatībhiḥ
Dativevarṇitavatyai varṇitavatībhyām varṇitavatībhyaḥ
Ablativevarṇitavatyāḥ varṇitavatībhyām varṇitavatībhyaḥ
Genitivevarṇitavatyāḥ varṇitavatyoḥ varṇitavatīnām
Locativevarṇitavatyām varṇitavatyoḥ varṇitavatīṣu

Compound varṇitavati - varṇitavatī -

Adverb -varṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria