Declension table of ?varṇitavat

Deva

MasculineSingularDualPlural
Nominativevarṇitavān varṇitavantau varṇitavantaḥ
Vocativevarṇitavan varṇitavantau varṇitavantaḥ
Accusativevarṇitavantam varṇitavantau varṇitavataḥ
Instrumentalvarṇitavatā varṇitavadbhyām varṇitavadbhiḥ
Dativevarṇitavate varṇitavadbhyām varṇitavadbhyaḥ
Ablativevarṇitavataḥ varṇitavadbhyām varṇitavadbhyaḥ
Genitivevarṇitavataḥ varṇitavatoḥ varṇitavatām
Locativevarṇitavati varṇitavatoḥ varṇitavatsu

Compound varṇitavat -

Adverb -varṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria