सुबन्तावली वर्णिकभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमावर्णिकभङ्गः वर्णिकभङ्गौ वर्णिकभङ्गाः
सम्बोधनम्वर्णिकभङ्ग वर्णिकभङ्गौ वर्णिकभङ्गाः
द्वितीयावर्णिकभङ्गम् वर्णिकभङ्गौ वर्णिकभङ्गान्
तृतीयावर्णिकभङ्गेन वर्णिकभङ्गाभ्याम् वर्णिकभङ्गैः वर्णिकभङ्गेभिः
चतुर्थीवर्णिकभङ्गाय वर्णिकभङ्गाभ्याम् वर्णिकभङ्गेभ्यः
पञ्चमीवर्णिकभङ्गात् वर्णिकभङ्गाभ्याम् वर्णिकभङ्गेभ्यः
षष्ठीवर्णिकभङ्गस्य वर्णिकभङ्गयोः वर्णिकभङ्गानाम्
सप्तमीवर्णिकभङ्गे वर्णिकभङ्गयोः वर्णिकभङ्गेषु

समास वर्णिकभङ्ग

अव्यय ॰वर्णिकभङ्गम् ॰वर्णिकभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria