सुबन्तावली ?वर्णश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमावर्णश्रेष्ठः वर्णश्रेष्ठौ वर्णश्रेष्ठाः
सम्बोधनम्वर्णश्रेष्ठ वर्णश्रेष्ठौ वर्णश्रेष्ठाः
द्वितीयावर्णश्रेष्ठम् वर्णश्रेष्ठौ वर्णश्रेष्ठान्
तृतीयावर्णश्रेष्ठेन वर्णश्रेष्ठाभ्याम् वर्णश्रेष्ठैः वर्णश्रेष्ठेभिः
चतुर्थीवर्णश्रेष्ठाय वर्णश्रेष्ठाभ्याम् वर्णश्रेष्ठेभ्यः
पञ्चमीवर्णश्रेष्ठात् वर्णश्रेष्ठाभ्याम् वर्णश्रेष्ठेभ्यः
षष्ठीवर्णश्रेष्ठस्य वर्णश्रेष्ठयोः वर्णश्रेष्ठानाम्
सप्तमीवर्णश्रेष्ठे वर्णश्रेष्ठयोः वर्णश्रेष्ठेषु

समास वर्णश्रेष्ठ

अव्यय ॰वर्णश्रेष्ठम् ॰वर्णश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria