Declension table of ?varṇayiṣyat

Deva

NeuterSingularDualPlural
Nominativevarṇayiṣyat varṇayiṣyantī varṇayiṣyatī varṇayiṣyanti
Vocativevarṇayiṣyat varṇayiṣyantī varṇayiṣyatī varṇayiṣyanti
Accusativevarṇayiṣyat varṇayiṣyantī varṇayiṣyatī varṇayiṣyanti
Instrumentalvarṇayiṣyatā varṇayiṣyadbhyām varṇayiṣyadbhiḥ
Dativevarṇayiṣyate varṇayiṣyadbhyām varṇayiṣyadbhyaḥ
Ablativevarṇayiṣyataḥ varṇayiṣyadbhyām varṇayiṣyadbhyaḥ
Genitivevarṇayiṣyataḥ varṇayiṣyatoḥ varṇayiṣyatām
Locativevarṇayiṣyati varṇayiṣyatoḥ varṇayiṣyatsu

Adverb -varṇayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria