Declension table of ?varṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevarṇayiṣyantī varṇayiṣyantyau varṇayiṣyantyaḥ
Vocativevarṇayiṣyanti varṇayiṣyantyau varṇayiṣyantyaḥ
Accusativevarṇayiṣyantīm varṇayiṣyantyau varṇayiṣyantīḥ
Instrumentalvarṇayiṣyantyā varṇayiṣyantībhyām varṇayiṣyantībhiḥ
Dativevarṇayiṣyantyai varṇayiṣyantībhyām varṇayiṣyantībhyaḥ
Ablativevarṇayiṣyantyāḥ varṇayiṣyantībhyām varṇayiṣyantībhyaḥ
Genitivevarṇayiṣyantyāḥ varṇayiṣyantyoḥ varṇayiṣyantīnām
Locativevarṇayiṣyantyām varṇayiṣyantyoḥ varṇayiṣyantīṣu

Compound varṇayiṣyanti - varṇayiṣyantī -

Adverb -varṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria